B 312-4 Kāvyavilāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 312/4
Title: Kāvyavilāsa
Dimensions: 27.2 x 10.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1693
Remarks:


Reel No. B 312-4 Inventory No. 32577

Title Kāvyavilāsa

Author Ciraṃjīvabhaṭṭācārya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 10.5 cm

Folios 18

Lines per Folio 11–14

Foliation figures in the lower right hand margin on the verso under the abbreviation śivaḥ

Owner / Deliverer Tārānidhiḥ

Place of Deposit NAK

Accession No. 4/1693

Manuscript Features

On the cover-leaf(1r) is written kāvyavilāsa

tārānidheḥ pustakorapapatraṃ

Fol. 8v is empty.

Excerpts

Beginning

śrīgaṇapataye namaḥ

tamoguṇavināśinī sakalakālam udyotinī

dharātalavihāriṇī jaḍasamājavidveṣiṇī

kalānidhisadāṭinī lasadalolasaudāminī

madaṃtakhalaṃvinīhbhavatu kāpi kādaṃvinī 1

kṛtibhiḥ katibhiḥ vilasanmatibhiḥ

kavitān akṛtākṛtayaḥ kavibhiḥ

iti satkavitābhiruciḥ śīthilībavitā

jagatām iti cet kathyet

kathayatu nāma tāvatā vano no dunoti cetaḥ 2

yataḥ maṇiṃ kalitanīlakuṃbha⟨ṃ⟩kam

api kālavodhāṇ muhus tyajaṃti yadi pāmarāḥ

kathaya kehakānis tadā yato jagati kaścanasphuritaśuddhavuddhyā jagatparīkṣaṇavicakṣaṇaḥ kṣaṇam api kṣaṇaṃ dhāsyati 3

alaṃkārarasānekavṛtyādiṣu guṇeṣu ca

lakṣaṃte svīyapadyāni prācīnakṛtalakṣaṇaiḥ 4

tatrādau kāvyasvarūpaṃ nirūpyate tathā ca kāvyaprakāśe tadadoṣau śabdārthau saguṇāvanalaṃkṛtī punaḥ kvāi asyārthaḥ. śabdārthau tat kāvyaṃ tatra coddeśyavidheyabhāvenānvayān abhinnaliṃgavacanakṛto doṣaḥ vedāḥ pramāṇam itivat kīdśau tau adoṣau doṣarahitau doṣāsphuṭadoṣaś cyutasaṃskṛtaprabhṛtayaḥ saguṇau guṇasahitau guṇā ojaḥprabhṛtayaḥ kvāpi punaḥ kvacit punaḥ analaṃkṛtī api sphuṭālaṃkārarahitau api kāvyaṃ bhavaty eva iti tu ye sphuṭālaṃkārvata eva kāvyatvam āmanaṃti tanmatam apākartum uktaṃ śaradāgamaprabhṛtiṣu sarasālaṃkāravaī nirdoṣā guṇabhūṣitā sarītir lakṣaṇavatī yā vāk sā kāvyanāmabhāk ... ata eva vilakṣaṇacamatkārakāriṇi doṣasatve duṣṭaṃ kāvyam itiprayogaḥ (fol. 1v1–2r3)

End

atirathe pāṃḍau saṃsthite svargaṃ gatavati sati atirathādīnāṃ lakṣaṇamuktaṃ

ekodaśasahastrāṇi yodhayed yas tu dhavnināṃ

śastraśāstrapravīṇaś ca mahāratha iti smṛtaḥ

abhitān yodhayed yas tu saṃprokto [ʼ]tirathas tu saḥ

rathī tv anekaṇe(!) śuddhena nyūnordhvarathaḥ smṛtaḥ iti 13

bhavatāṃ yat apriyaṃ duḥkhādi tatsarvaṃ yuṣmatkālaniyāmakākhyaharikṛtaṃ manye samāsadvaṃdvādīsahitaḥ 14 suhṛt animittabaṃdhaḥ 15 15 vivakṣitakathanaṃ nigamaya (fol. 18v12–14)

«Sub-Colophon:»

iti śrīciraṃjīvabhaṭṭācāryakṛta(!) kāvyavilāse rasamayī prathamā bhaṃgiḥ (fol. 6r1)

Colophon

Microfilm Details

Reel No. B 312/4

Date of Filming 05-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks the microfilming is in a high disorder

Catalogued by AP

Date 01-07-2009

Bibliography