B 312-4 Kāvyavilāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 312/4
Title: Kāvyavilāsa
Dimensions: 27.2 x 10.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1693
Remarks:
Reel No. B 312-4 Inventory No. 32577
Title Kāvyavilāsa
Author Ciraṃjīvabhaṭṭācārya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.2 x 10.5 cm
Folios 18
Lines per Folio 11–14
Foliation figures in the lower right hand margin on the verso under the abbreviation śivaḥ
Owner / Deliverer Tārānidhiḥ
Place of Deposit NAK
Accession No. 4/1693
Manuscript Features
On the cover-leaf(1r) is written kāvyavilāsa
tārānidheḥ pustakorapapatraṃ
Fol. 8v is empty.
Excerpts
Beginning
śrīgaṇapataye namaḥ
tamoguṇavināśinī sakalakālam udyotinī
dharātalavihāriṇī jaḍasamājavidveṣiṇī
kalānidhisadāṭinī lasadalolasaudāminī
madaṃtakhalaṃvinīhbhavatu kāpi kādaṃvinī 1
kṛtibhiḥ katibhiḥ vilasanmatibhiḥ
kavitān akṛtākṛtayaḥ kavibhiḥ
iti satkavitābhiruciḥ śīthilībavitā
jagatām iti cet kathyet
kathayatu nāma tāvatā vano no dunoti cetaḥ 2
yataḥ maṇiṃ kalitanīlakuṃbha⟨ṃ⟩kam
api kālavodhāṇ muhus tyajaṃti yadi pāmarāḥ
kathaya kehakānis tadā yato jagati kaścanasphuritaśuddhavuddhyā jagatparīkṣaṇavicakṣaṇaḥ kṣaṇam api kṣaṇaṃ dhāsyati 3
alaṃkārarasānekavṛtyādiṣu guṇeṣu ca
lakṣaṃte svīyapadyāni prācīnakṛtalakṣaṇaiḥ 4
tatrādau kāvyasvarūpaṃ nirūpyate tathā ca kāvyaprakāśe tadadoṣau śabdārthau saguṇāvanalaṃkṛtī punaḥ kvāi asyārthaḥ. śabdārthau tat kāvyaṃ tatra coddeśyavidheyabhāvenānvayān abhinnaliṃgavacanakṛto doṣaḥ vedāḥ pramāṇam itivat kīdśau tau adoṣau doṣarahitau doṣāsphuṭadoṣaś cyutasaṃskṛtaprabhṛtayaḥ saguṇau guṇasahitau guṇā ojaḥprabhṛtayaḥ kvāpi punaḥ kvacit punaḥ analaṃkṛtī api sphuṭālaṃkārarahitau api kāvyaṃ bhavaty eva iti tu ye sphuṭālaṃkārvata eva kāvyatvam āmanaṃti tanmatam apākartum uktaṃ śaradāgamaprabhṛtiṣu sarasālaṃkāravaī nirdoṣā guṇabhūṣitā sarītir lakṣaṇavatī yā vāk sā kāvyanāmabhāk ... ata eva vilakṣaṇacamatkārakāriṇi doṣasatve duṣṭaṃ kāvyam itiprayogaḥ (fol. 1v1–2r3)
End
atirathe pāṃḍau saṃsthite svargaṃ gatavati sati atirathādīnāṃ lakṣaṇamuktaṃ
ekodaśasahastrāṇi yodhayed yas tu dhavnināṃ
śastraśāstrapravīṇaś ca mahāratha iti smṛtaḥ
abhitān yodhayed yas tu saṃprokto [ʼ]tirathas tu saḥ
rathī tv anekaṇe(!) śuddhena nyūnordhvarathaḥ smṛtaḥ iti 13
bhavatāṃ yat apriyaṃ duḥkhādi tatsarvaṃ yuṣmatkālaniyāmakākhyaharikṛtaṃ manye samāsadvaṃdvādīsahitaḥ 14 suhṛt animittabaṃdhaḥ 15 15 vivakṣitakathanaṃ nigamaya (fol. 18v12–14)
«Sub-Colophon:»
iti śrīciraṃjīvabhaṭṭācāryakṛta(!) kāvyavilāse rasamayī prathamā bhaṃgiḥ (fol. 6r1)
Colophon
Microfilm Details
Reel No. B 312/4
Date of Filming 05-07-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks the microfilming is in a high disorder
Catalogued by AP
Date 01-07-2009
Bibliography